A 338-24 Upāṅgalalitāvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/24
Title: Upāṅgalalitāvratakathā
Dimensions: 24 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1281
Remarks:


Reel No. A 338-24 Inventory No. 80049

Title Upāṅgalalitāvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, foll.1-12

Size 24.0 x 10.0 cm

Folios 12

Lines per Folio 10

Foliation figures in the both margins of verso beneath the Title upāṃºº and rāma, lali in the upper right margins of verso

Place of Deposit NAK

Accession No. 5/1281

Manuscript Features

exp.1, || th upṃgalalitāvṛtakathā prāraṃbhaḥ ||

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athāśvinaśuklapañcamyāṃm upāṃgalalitāvrataṃ ||

tatra dākṣiṇātyaśiṣṭācāra evam ānaṃ || atraiva pūjaiva pradhānaṃ ||

tat pūjayan nijagṛhe parām ṛdrim (!) avāpsyasī hi kathāyāṃ pūjāḥ phalasaṃghātāt phalanat saṃnidhānaphalaṃ tadaṃgam iti nyāyet (!) nāgaraṇa vāyanadānavaṭakādikṣaṇādes tad aṃga saṃtac ca pūjanaṃ madhyāhnavyāpinyāṃ kāryaṃ

pūjāvrateṣu sarveṣu madhyānhavyāpinītithīr iti mādhavīye hārītoktaḥ || (fol. 1v1–5)

End

adhikāhnasta ādāya maṃtram etaṃ jayed (!) budhaḥ ||

bahuprarohā satatam amṛtāharitālatā ||

yatheyaṃ lakite mātas tathā me syur manorathāḥ ||

dūrvāmaṃtra ||

ityuktvā pūjayed devīm evam evaṃ vidhāsudhiṃ ||

catvāriṃ | śat tu kṛtvāsty aṣṭakṛtvaḥ samācaret ||

tato vāṇakaṃm ādāya viṃśatyā va-(fol. 12v8–10)

Microfilm Details

Reel No. A 338/24

Date of Filming 02-05-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-06-2003

Bibliography